Declension of आज

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
आजम्
आजे
आजानि
Vocative
आज
आजे
आजानि
Accusative
आजम्
आजे
आजानि
Instrumental
आजेन
आजाभ्याम्
आजैः
Dative
आजाय
आजाभ्याम्
आजेभ्यः
Ablative
आजात् / आजाद्
आजाभ्याम्
आजेभ्यः
Genitive
आजस्य
आजयोः
आजानाम्
Locative
आजे
आजयोः
आजेषु
 
Sing.
Dual
Plu.
Nomin.
आजम्
आजे
आजानि
Vocative
आज
आजे
आजानि
Accus.
आजम्
आजे
आजानि
Instrum.
आजेन
आजाभ्याम्
आजैः
Dative
आजाय
आजाभ्याम्
आजेभ्यः
Ablative
आजात् / आजाद्
आजाभ्याम्
आजेभ्यः
Genitive
आजस्य
आजयोः
आजानाम्
Locative
आजे
आजयोः
आजेषु


Others