आचार శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
आचारः
आचारौ
आचाराः
సంబోధన
आचार
आचारौ
आचाराः
ద్వితీయా
आचारम्
आचारौ
आचारान्
తృతీయా
आचारेण
आचाराभ्याम्
आचारैः
చతుర్థీ
आचाराय
आचाराभ्याम्
आचारेभ्यः
పంచమీ
आचारात् / आचाराद्
आचाराभ्याम्
आचारेभ्यः
షష్ఠీ
आचारस्य
आचारयोः
आचाराणाम्
సప్తమీ
आचारे
आचारयोः
आचारेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
आचारः
आचारौ
आचाराः
సంబోధన
आचार
आचारौ
आचाराः
ద్వితీయా
आचारम्
आचारौ
आचारान्
తృతీయా
आचारेण
आचाराभ्याम्
आचारैः
చతుర్థీ
आचाराय
आचाराभ्याम्
आचारेभ्यः
పంచమీ
आचारात् / आचाराद्
आचाराभ्याम्
आचारेभ्यः
షష్ఠీ
आचारस्य
आचारयोः
आचाराणाम्
సప్తమీ
आचारे
आचारयोः
आचारेषु