आचार শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
आचारः
आचारौ
आचाराः
সম্বোধন
आचार
आचारौ
आचाराः
দ্বিতীয়া
आचारम्
आचारौ
आचारान्
তৃতীয়া
आचारेण
आचाराभ्याम्
आचारैः
চতুর্থী
आचाराय
आचाराभ्याम्
आचारेभ्यः
পঞ্চমী
आचारात् / आचाराद्
आचाराभ्याम्
आचारेभ्यः
ষষ্ঠী
आचारस्य
आचारयोः
आचाराणाम्
সপ্তমী
आचारे
आचारयोः
आचारेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
आचारः
आचारौ
आचाराः
সম্বোধন
आचार
आचारौ
आचाराः
দ্বিতীয়া
आचारम्
आचारौ
आचारान्
তৃতীয়া
आचारेण
आचाराभ्याम्
आचारैः
চতুর্থী
आचाराय
आचाराभ्याम्
आचारेभ्यः
পঞ্চমী
आचारात् / आचाराद्
आचाराभ्याम्
आचारेभ्यः
ষষ্ঠী
आचारस्य
आचारयोः
आचाराणाम्
সপ্তমী
आचारे
आचारयोः
आचारेषु