Declension of आचार

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
आचारः
आचारौ
आचाराः
Vocative
आचार
आचारौ
आचाराः
Accusative
आचारम्
आचारौ
आचारान्
Instrumental
आचारेण
आचाराभ्याम्
आचारैः
Dative
आचाराय
आचाराभ्याम्
आचारेभ्यः
Ablative
आचारात् / आचाराद्
आचाराभ्याम्
आचारेभ्यः
Genitive
आचारस्य
आचारयोः
आचाराणाम्
Locative
आचारे
आचारयोः
आचारेषु
 
Sing.
Dual
Plu.
Nomin.
आचारः
आचारौ
आचाराः
Vocative
आचार
आचारौ
आचाराः
Accus.
आचारम्
आचारौ
आचारान्
Instrum.
आचारेण
आचाराभ्याम्
आचारैः
Dative
आचाराय
आचाराभ्याम्
आचारेभ्यः
Ablative
आचारात् / आचाराद्
आचाराभ्याम्
आचारेभ्यः
Genitive
आचारस्य
आचारयोः
आचाराणाम्
Locative
आचारे
आचारयोः
आचारेषु