आङ्ग्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
आङ्ग्यः
आङ्ग्यौ
आङ्ग्याः
సంబోధన
आङ्ग्य
आङ्ग्यौ
आङ्ग्याः
ద్వితీయా
आङ्ग्यम्
आङ्ग्यौ
आङ्ग्यान्
తృతీయా
आङ्ग्येन
आङ्ग्याभ्याम्
आङ्ग्यैः
చతుర్థీ
आङ्ग्याय
आङ्ग्याभ्याम्
आङ्ग्येभ्यः
పంచమీ
आङ्ग्यात् / आङ्ग्याद्
आङ्ग्याभ्याम्
आङ्ग्येभ्यः
షష్ఠీ
आङ्ग्यस्य
आङ्ग्ययोः
आङ्ग्यानाम्
సప్తమీ
आङ्ग्ये
आङ्ग्ययोः
आङ्ग्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
आङ्ग्यः
आङ्ग्यौ
आङ्ग्याः
సంబోధన
आङ्ग्य
आङ्ग्यौ
आङ्ग्याः
ద్వితీయా
आङ्ग्यम्
आङ्ग्यौ
आङ्ग्यान्
తృతీయా
आङ्ग्येन
आङ्ग्याभ्याम्
आङ्ग्यैः
చతుర్థీ
आङ्ग्याय
आङ्ग्याभ्याम्
आङ्ग्येभ्यः
పంచమీ
आङ्ग्यात् / आङ्ग्याद्
आङ्ग्याभ्याम्
आङ्ग्येभ्यः
షష్ఠీ
आङ्ग्यस्य
आङ्ग्ययोः
आङ्ग्यानाम्
సప్తమీ
आङ्ग्ये
आङ्ग्ययोः
आङ्ग्येषु