Declension of आङ्ग्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
आङ्ग्यः
आङ्ग्यौ
आङ्ग्याः
Vocative
आङ्ग्य
आङ्ग्यौ
आङ्ग्याः
Accusative
आङ्ग्यम्
आङ्ग्यौ
आङ्ग्यान्
Instrumental
आङ्ग्येन
आङ्ग्याभ्याम्
आङ्ग्यैः
Dative
आङ्ग्याय
आङ्ग्याभ्याम्
आङ्ग्येभ्यः
Ablative
आङ्ग्यात् / आङ्ग्याद्
आङ्ग्याभ्याम्
आङ्ग्येभ्यः
Genitive
आङ्ग्यस्य
आङ्ग्ययोः
आङ्ग्यानाम्
Locative
आङ्ग्ये
आङ्ग्ययोः
आङ्ग्येषु
 
Sing.
Dual
Plu.
Nomin.
आङ्ग्यः
आङ्ग्यौ
आङ्ग्याः
Vocative
आङ्ग्य
आङ्ग्यौ
आङ्ग्याः
Accus.
आङ्ग्यम्
आङ्ग्यौ
आङ्ग्यान्
Instrum.
आङ्ग्येन
आङ्ग्याभ्याम्
आङ्ग्यैः
Dative
आङ्ग्याय
आङ्ग्याभ्याम्
आङ्ग्येभ्यः
Ablative
आङ्ग्यात् / आङ्ग्याद्
आङ्ग्याभ्याम्
आङ्ग्येभ्यः
Genitive
आङ्ग्यस्य
आङ्ग्ययोः
आङ्ग्यानाम्
Locative
आङ्ग्ये
आङ्ग्ययोः
आङ्ग्येषु