आङ्गविद्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
आङ्गविद्यः
आङ्गविद्यौ
आङ्गविद्याः
సంబోధన
आङ्गविद्य
आङ्गविद्यौ
आङ्गविद्याः
ద్వితీయా
आङ्गविद्यम्
आङ्गविद्यौ
आङ्गविद्यान्
తృతీయా
आङ्गविद्येन
आङ्गविद्याभ्याम्
आङ्गविद्यैः
చతుర్థీ
आङ्गविद्याय
आङ्गविद्याभ्याम्
आङ्गविद्येभ्यः
పంచమీ
आङ्गविद्यात् / आङ्गविद्याद्
आङ्गविद्याभ्याम्
आङ्गविद्येभ्यः
షష్ఠీ
आङ्गविद्यस्य
आङ्गविद्ययोः
आङ्गविद्यानाम्
సప్తమీ
आङ्गविद्ये
आङ्गविद्ययोः
आङ्गविद्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
आङ्गविद्यः
आङ्गविद्यौ
आङ्गविद्याः
సంబోధన
आङ्गविद्य
आङ्गविद्यौ
आङ्गविद्याः
ద్వితీయా
आङ्गविद्यम्
आङ्गविद्यौ
आङ्गविद्यान्
తృతీయా
आङ्गविद्येन
आङ्गविद्याभ्याम्
आङ्गविद्यैः
చతుర్థీ
आङ्गविद्याय
आङ्गविद्याभ्याम्
आङ्गविद्येभ्यः
పంచమీ
आङ्गविद्यात् / आङ्गविद्याद्
आङ्गविद्याभ्याम्
आङ्गविद्येभ्यः
షష్ఠీ
आङ्गविद्यस्य
आङ्गविद्ययोः
आङ्गविद्यानाम्
సప్తమీ
आङ्गविद्ये
आङ्गविद्ययोः
आङ्गविद्येषु


ఇతరులు