Declension of आग्निपद

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
आग्निपदः
आग्निपदौ
आग्निपदाः
Vocative
आग्निपद
आग्निपदौ
आग्निपदाः
Accusative
आग्निपदम्
आग्निपदौ
आग्निपदान्
Instrumental
आग्निपदेन
आग्निपदाभ्याम्
आग्निपदैः
Dative
आग्निपदाय
आग्निपदाभ्याम्
आग्निपदेभ्यः
Ablative
आग्निपदात् / आग्निपदाद्
आग्निपदाभ्याम्
आग्निपदेभ्यः
Genitive
आग्निपदस्य
आग्निपदयोः
आग्निपदानाम्
Locative
आग्निपदे
आग्निपदयोः
आग्निपदेषु
 
Sing.
Dual
Plu.
Nomin.
आग्निपदः
आग्निपदौ
आग्निपदाः
Vocative
आग्निपद
आग्निपदौ
आग्निपदाः
Accus.
आग्निपदम्
आग्निपदौ
आग्निपदान्
Instrum.
आग्निपदेन
आग्निपदाभ्याम्
आग्निपदैः
Dative
आग्निपदाय
आग्निपदाभ्याम्
आग्निपदेभ्यः
Ablative
आग्निपदात् / आग्निपदाद्
आग्निपदाभ्याम्
आग्निपदेभ्यः
Genitive
आग्निपदस्य
आग्निपदयोः
आग्निपदानाम्
Locative
आग्निपदे
आग्निपदयोः
आग्निपदेषु


Others