आगस्त्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
आगस्त्यः
आगस्त्यौ
आगस्त्याः
సంబోధన
आगस्त्य
आगस्त्यौ
आगस्त्याः
ద్వితీయా
आगस्त्यम्
आगस्त्यौ
आगस्त्यान्
తృతీయా
आगस्त्येन
आगस्त्याभ्याम्
आगस्त्यैः
చతుర్థీ
आगस्त्याय
आगस्त्याभ्याम्
आगस्त्येभ्यः
పంచమీ
आगस्त्यात् / आगस्त्याद्
आगस्त्याभ्याम्
आगस्त्येभ्यः
షష్ఠీ
आगस्त्यस्य
आगस्त्ययोः
आगस्त्यानाम्
సప్తమీ
आगस्त्ये
आगस्त्ययोः
आगस्त्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
आगस्त्यः
आगस्त्यौ
आगस्त्याः
సంబోధన
आगस्त्य
आगस्त्यौ
आगस्त्याः
ద్వితీయా
आगस्त्यम्
आगस्त्यौ
आगस्त्यान्
తృతీయా
आगस्त्येन
आगस्त्याभ्याम्
आगस्त्यैः
చతుర్థీ
आगस्त्याय
आगस्त्याभ्याम्
आगस्त्येभ्यः
పంచమీ
आगस्त्यात् / आगस्त्याद्
आगस्त्याभ्याम्
आगस्त्येभ्यः
షష్ఠీ
आगस्त्यस्य
आगस्त्ययोः
आगस्त्यानाम्
సప్తమీ
आगस्त्ये
आगस्त्ययोः
आगस्त्येषु