Declension of आगस्त्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
आगस्त्यः
आगस्त्यौ
आगस्त्याः
Vocative
आगस्त्य
आगस्त्यौ
आगस्त्याः
Accusative
आगस्त्यम्
आगस्त्यौ
आगस्त्यान्
Instrumental
आगस्त्येन
आगस्त्याभ्याम्
आगस्त्यैः
Dative
आगस्त्याय
आगस्त्याभ्याम्
आगस्त्येभ्यः
Ablative
आगस्त्यात् / आगस्त्याद्
आगस्त्याभ्याम्
आगस्त्येभ्यः
Genitive
आगस्त्यस्य
आगस्त्ययोः
आगस्त्यानाम्
Locative
आगस्त्ये
आगस्त्ययोः
आगस्त्येषु
 
Sing.
Dual
Plu.
Nomin.
आगस्त्यः
आगस्त्यौ
आगस्त्याः
Vocative
आगस्त्य
आगस्त्यौ
आगस्त्याः
Accus.
आगस्त्यम्
आगस्त्यौ
आगस्त्यान्
Instrum.
आगस्त्येन
आगस्त्याभ्याम्
आगस्त्यैः
Dative
आगस्त्याय
आगस्त्याभ्याम्
आगस्त्येभ्यः
Ablative
आगस्त्यात् / आगस्त्याद्
आगस्त्याभ्याम्
आगस्त्येभ्यः
Genitive
आगस्त्यस्य
आगस्त्ययोः
आगस्त्यानाम्
Locative
आगस्त्ये
आगस्त्ययोः
आगस्त्येषु