आख्यान శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
आख्यानम्
आख्याने
आख्यानानि
సంబోధన
आख्यान
आख्याने
आख्यानानि
ద్వితీయా
आख्यानम्
आख्याने
आख्यानानि
తృతీయా
आख्यानेन
आख्यानाभ्याम्
आख्यानैः
చతుర్థీ
आख्यानाय
आख्यानाभ्याम्
आख्यानेभ्यः
పంచమీ
आख्यानात् / आख्यानाद्
आख्यानाभ्याम्
आख्यानेभ्यः
షష్ఠీ
आख्यानस्य
आख्यानयोः
आख्यानानाम्
సప్తమీ
आख्याने
आख्यानयोः
आख्यानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
आख्यानम्
आख्याने
आख्यानानि
సంబోధన
आख्यान
आख्याने
आख्यानानि
ద్వితీయా
आख्यानम्
आख्याने
आख्यानानि
తృతీయా
आख्यानेन
आख्यानाभ्याम्
आख्यानैः
చతుర్థీ
आख्यानाय
आख्यानाभ्याम्
आख्यानेभ्यः
పంచమీ
आख्यानात् / आख्यानाद्
आख्यानाभ्याम्
आख्यानेभ्यः
షష్ఠీ
आख्यानस्य
आख्यानयोः
आख्यानानाम्
సప్తమీ
आख्याने
आख्यानयोः
आख्यानेषु