आख्यान শব্দ রূপ

(ক্লিবলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
आख्यानम्
आख्याने
आख्यानानि
সম্বোধন
आख्यान
आख्याने
आख्यानानि
দ্বিতীয়া
आख्यानम्
आख्याने
आख्यानानि
তৃতীয়া
आख्यानेन
आख्यानाभ्याम्
आख्यानैः
চতুর্থী
आख्यानाय
आख्यानाभ्याम्
आख्यानेभ्यः
পঞ্চমী
आख्यानात् / आख्यानाद्
आख्यानाभ्याम्
आख्यानेभ्यः
ষষ্ঠী
आख्यानस्य
आख्यानयोः
आख्यानानाम्
সপ্তমী
आख्याने
आख्यानयोः
आख्यानेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
आख्यानम्
आख्याने
आख्यानानि
সম্বোধন
आख्यान
आख्याने
आख्यानानि
দ্বিতীয়া
आख्यानम्
आख्याने
आख्यानानि
তৃতীয়া
आख्यानेन
आख्यानाभ्याम्
आख्यानैः
চতুর্থী
आख्यानाय
आख्यानाभ्याम्
आख्यानेभ्यः
পঞ্চমী
आख्यानात् / आख्यानाद्
आख्यानाभ्याम्
आख्यानेभ्यः
ষষ্ঠী
आख्यानस्य
आख्यानयोः
आख्यानानाम्
সপ্তমী
आख्याने
आख्यानयोः
आख्यानेषु