Declension of आख्यान

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
आख्यानम्
आख्याने
आख्यानानि
Vocative
आख्यान
आख्याने
आख्यानानि
Accusative
आख्यानम्
आख्याने
आख्यानानि
Instrumental
आख्यानेन
आख्यानाभ्याम्
आख्यानैः
Dative
आख्यानाय
आख्यानाभ्याम्
आख्यानेभ्यः
Ablative
आख्यानात् / आख्यानाद्
आख्यानाभ्याम्
आख्यानेभ्यः
Genitive
आख्यानस्य
आख्यानयोः
आख्यानानाम्
Locative
आख्याने
आख्यानयोः
आख्यानेषु
 
Sing.
Dual
Plu.
Nomin.
आख्यानम्
आख्याने
आख्यानानि
Vocative
आख्यान
आख्याने
आख्यानानि
Accus.
आख्यानम्
आख्याने
आख्यानानि
Instrum.
आख्यानेन
आख्यानाभ्याम्
आख्यानैः
Dative
आख्यानाय
आख्यानाभ्याम्
आख्यानेभ्यः
Ablative
आख्यानात् / आख्यानाद्
आख्यानाभ्याम्
आख्यानेभ्यः
Genitive
आख्यानस्य
आख्यानयोः
आख्यानानाम्
Locative
आख्याने
आख्यानयोः
आख्यानेषु