आख्या శబ్ద రూపాలు

(స్త్రీ లింగం)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
आख्या
आख्ये
आख्याः
సంబోధన
आख्ये
आख्ये
आख्याः
ద్వితీయా
आख्याम्
आख्ये
आख्याः
తృతీయా
आख्यया
आख्याभ्याम्
आख्याभिः
చతుర్థీ
आख्यायै
आख्याभ्याम्
आख्याभ्यः
పంచమీ
आख्यायाः
आख्याभ्याम्
आख्याभ्यः
షష్ఠీ
आख्यायाः
आख्ययोः
आख्यानाम्
సప్తమీ
आख्यायाम्
आख्ययोः
आख्यासु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
आख्या
आख्ये
आख्याः
సంబోధన
आख्ये
आख्ये
आख्याः
ద్వితీయా
आख्याम्
आख्ये
आख्याः
తృతీయా
आख्यया
आख्याभ्याम्
आख्याभिः
చతుర్థీ
आख्यायै
आख्याभ्याम्
आख्याभ्यः
పంచమీ
आख्यायाः
आख्याभ्याम्
आख्याभ्यः
షష్ఠీ
आख्यायाः
आख्ययोः
आख्यानाम्
సప్తమీ
आख्यायाम्
आख्ययोः
आख्यासु