आखुरथ శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
आखुरथः
आखुरथौ
आखुरथाः
సంబోధన
आखुरथ
आखुरथौ
आखुरथाः
ద్వితీయా
आखुरथम्
आखुरथौ
आखुरथान्
తృతీయా
आखुरथेन
आखुरथाभ्याम्
आखुरथैः
చతుర్థీ
आखुरथाय
आखुरथाभ्याम्
आखुरथेभ्यः
పంచమీ
आखुरथात् / आखुरथाद्
आखुरथाभ्याम्
आखुरथेभ्यः
షష్ఠీ
आखुरथस्य
आखुरथयोः
आखुरथानाम्
సప్తమీ
आखुरथे
आखुरथयोः
आखुरथेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
आखुरथः
आखुरथौ
आखुरथाः
సంబోధన
आखुरथ
आखुरथौ
आखुरथाः
ద్వితీయా
आखुरथम्
आखुरथौ
आखुरथान्
తృతీయా
आखुरथेन
आखुरथाभ्याम्
आखुरथैः
చతుర్థీ
आखुरथाय
आखुरथाभ्याम्
आखुरथेभ्यः
పంచమీ
आखुरथात् / आखुरथाद्
आखुरथाभ्याम्
आखुरथेभ्यः
షష్ఠీ
आखुरथस्य
आखुरथयोः
आखुरथानाम्
సప్తమీ
आखुरथे
आखुरथयोः
आखुरथेषु