Declension of आखुरथ

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
आखुरथः
आखुरथौ
आखुरथाः
Vocative
आखुरथ
आखुरथौ
आखुरथाः
Accusative
आखुरथम्
आखुरथौ
आखुरथान्
Instrumental
आखुरथेन
आखुरथाभ्याम्
आखुरथैः
Dative
आखुरथाय
आखुरथाभ्याम्
आखुरथेभ्यः
Ablative
आखुरथात् / आखुरथाद्
आखुरथाभ्याम्
आखुरथेभ्यः
Genitive
आखुरथस्य
आखुरथयोः
आखुरथानाम्
Locative
आखुरथे
आखुरथयोः
आखुरथेषु
 
Sing.
Dual
Plu.
Nomin.
आखुरथः
आखुरथौ
आखुरथाः
Vocative
आखुरथ
आखुरथौ
आखुरथाः
Accus.
आखुरथम्
आखुरथौ
आखुरथान्
Instrum.
आखुरथेन
आखुरथाभ्याम्
आखुरथैः
Dative
आखुरथाय
आखुरथाभ्याम्
आखुरथेभ्यः
Ablative
आखुरथात् / आखुरथाद्
आखुरथाभ्याम्
आखुरथेभ्यः
Genitive
आखुरथस्य
आखुरथयोः
आखुरथानाम्
Locative
आखुरथे
आखुरथयोः
आखुरथेषु