आक्रन्दिक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
आक्रन्दिकः
आक्रन्दिकौ
आक्रन्दिकाः
సంబోధన
आक्रन्दिक
आक्रन्दिकौ
आक्रन्दिकाः
ద్వితీయా
आक्रन्दिकम्
आक्रन्दिकौ
आक्रन्दिकान्
తృతీయా
आक्रन्दिकेन
आक्रन्दिकाभ्याम्
आक्रन्दिकैः
చతుర్థీ
आक्रन्दिकाय
आक्रन्दिकाभ्याम्
आक्रन्दिकेभ्यः
పంచమీ
आक्रन्दिकात् / आक्रन्दिकाद्
आक्रन्दिकाभ्याम्
आक्रन्दिकेभ्यः
షష్ఠీ
आक्रन्दिकस्य
आक्रन्दिकयोः
आक्रन्दिकानाम्
సప్తమీ
आक्रन्दिके
आक्रन्दिकयोः
आक्रन्दिकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
आक्रन्दिकः
आक्रन्दिकौ
आक्रन्दिकाः
సంబోధన
आक्रन्दिक
आक्रन्दिकौ
आक्रन्दिकाः
ద్వితీయా
आक्रन्दिकम्
आक्रन्दिकौ
आक्रन्दिकान्
తృతీయా
आक्रन्दिकेन
आक्रन्दिकाभ्याम्
आक्रन्दिकैः
చతుర్థీ
आक्रन्दिकाय
आक्रन्दिकाभ्याम्
आक्रन्दिकेभ्यः
పంచమీ
आक्रन्दिकात् / आक्रन्दिकाद्
आक्रन्दिकाभ्याम्
आक्रन्दिकेभ्यः
షష్ఠీ
आक्रन्दिकस्य
आक्रन्दिकयोः
आक्रन्दिकानाम्
సప్తమీ
आक्रन्दिके
आक्रन्दिकयोः
आक्रन्दिकेषु


ఇతరులు