आक्रन्दिक শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
आक्रन्दिकः
आक्रन्दिकौ
आक्रन्दिकाः
সম্বোধন
आक्रन्दिक
आक्रन्दिकौ
आक्रन्दिकाः
দ্বিতীয়া
आक्रन्दिकम्
आक्रन्दिकौ
आक्रन्दिकान्
তৃতীয়া
आक्रन्दिकेन
आक्रन्दिकाभ्याम्
आक्रन्दिकैः
চতুর্থী
आक्रन्दिकाय
आक्रन्दिकाभ्याम्
आक्रन्दिकेभ्यः
পঞ্চমী
आक्रन्दिकात् / आक्रन्दिकाद्
आक्रन्दिकाभ्याम्
आक्रन्दिकेभ्यः
ষষ্ঠী
आक्रन्दिकस्य
आक्रन्दिकयोः
आक्रन्दिकानाम्
সপ্তমী
आक्रन्दिके
आक्रन्दिकयोः
आक्रन्दिकेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
आक्रन्दिकः
आक्रन्दिकौ
आक्रन्दिकाः
সম্বোধন
आक्रन्दिक
आक्रन्दिकौ
आक्रन्दिकाः
দ্বিতীয়া
आक्रन्दिकम्
आक्रन्दिकौ
आक्रन्दिकान्
তৃতীয়া
आक्रन्दिकेन
आक्रन्दिकाभ्याम्
आक्रन्दिकैः
চতুর্থী
आक्रन्दिकाय
आक्रन्दिकाभ्याम्
आक्रन्दिकेभ्यः
পঞ্চমী
आक्रन्दिकात् / आक्रन्दिकाद्
आक्रन्दिकाभ्याम्
आक्रन्दिकेभ्यः
ষষ্ঠী
आक्रन्दिकस्य
आक्रन्दिकयोः
आक्रन्दिकानाम्
সপ্তমী
आक्रन्दिके
आक्रन्दिकयोः
आक्रन्दिकेषु


অন্যান্য