आक्रन्दयितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
आक्रन्दयितव्यः
आक्रन्दयितव्यौ
आक्रन्दयितव्याः
సంబోధన
आक्रन्दयितव्य
आक्रन्दयितव्यौ
आक्रन्दयितव्याः
ద్వితీయా
आक्रन्दयितव्यम्
आक्रन्दयितव्यौ
आक्रन्दयितव्यान्
తృతీయా
आक्रन्दयितव्येन
आक्रन्दयितव्याभ्याम्
आक्रन्दयितव्यैः
చతుర్థీ
आक्रन्दयितव्याय
आक्रन्दयितव्याभ्याम्
आक्रन्दयितव्येभ्यः
పంచమీ
आक्रन्दयितव्यात् / आक्रन्दयितव्याद्
आक्रन्दयितव्याभ्याम्
आक्रन्दयितव्येभ्यः
షష్ఠీ
आक्रन्दयितव्यस्य
आक्रन्दयितव्ययोः
आक्रन्दयितव्यानाम्
సప్తమీ
आक्रन्दयितव्ये
आक्रन्दयितव्ययोः
आक्रन्दयितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
आक्रन्दयितव्यः
आक्रन्दयितव्यौ
आक्रन्दयितव्याः
సంబోధన
आक्रन्दयितव्य
आक्रन्दयितव्यौ
आक्रन्दयितव्याः
ద్వితీయా
आक्रन्दयितव्यम्
आक्रन्दयितव्यौ
आक्रन्दयितव्यान्
తృతీయా
आक्रन्दयितव्येन
आक्रन्दयितव्याभ्याम्
आक्रन्दयितव्यैः
చతుర్థీ
आक्रन्दयितव्याय
आक्रन्दयितव्याभ्याम्
आक्रन्दयितव्येभ्यः
పంచమీ
आक्रन्दयितव्यात् / आक्रन्दयितव्याद्
आक्रन्दयितव्याभ्याम्
आक्रन्दयितव्येभ्यः
షష్ఠీ
आक्रन्दयितव्यस्य
आक्रन्दयितव्ययोः
आक्रन्दयितव्यानाम्
సప్తమీ
आक्रन्दयितव्ये
आक्रन्दयितव्ययोः
आक्रन्दयितव्येषु


ఇతరులు