Declension of आकाश्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
आकाश्यः
आकाश्यौ
आकाश्याः
Vocative
आकाश्य
आकाश्यौ
आकाश्याः
Accusative
आकाश्यम्
आकाश्यौ
आकाश्यान्
Instrumental
आकाश्येन
आकाश्याभ्याम्
आकाश्यैः
Dative
आकाश्याय
आकाश्याभ्याम्
आकाश्येभ्यः
Ablative
आकाश्यात् / आकाश्याद्
आकाश्याभ्याम्
आकाश्येभ्यः
Genitive
आकाश्यस्य
आकाश्ययोः
आकाश्यानाम्
Locative
आकाश्ये
आकाश्ययोः
आकाश्येषु
 
Sing.
Dual
Plu.
Nomin.
आकाश्यः
आकाश्यौ
आकाश्याः
Vocative
आकाश्य
आकाश्यौ
आकाश्याः
Accus.
आकाश्यम्
आकाश्यौ
आकाश्यान्
Instrum.
आकाश्येन
आकाश्याभ्याम्
आकाश्यैः
Dative
आकाश्याय
आकाश्याभ्याम्
आकाश्येभ्यः
Ablative
आकाश्यात् / आकाश्याद्
आकाश्याभ्याम्
आकाश्येभ्यः
Genitive
आकाश्यस्य
आकाश्ययोः
आकाश्यानाम्
Locative
आकाश्ये
आकाश्ययोः
आकाश्येषु


Others