अहर्गण శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अहर्गणः
अहर्गणौ
अहर्गणाः
సంబోధన
अहर्गण
अहर्गणौ
अहर्गणाः
ద్వితీయా
अहर्गणम्
अहर्गणौ
अहर्गणान्
తృతీయా
अहर्गणेन
अहर्गणाभ्याम्
अहर्गणैः
చతుర్థీ
अहर्गणाय
अहर्गणाभ्याम्
अहर्गणेभ्यः
పంచమీ
अहर्गणात् / अहर्गणाद्
अहर्गणाभ्याम्
अहर्गणेभ्यः
షష్ఠీ
अहर्गणस्य
अहर्गणयोः
अहर्गणानाम्
సప్తమీ
अहर्गणे
अहर्गणयोः
अहर्गणेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अहर्गणः
अहर्गणौ
अहर्गणाः
సంబోధన
अहर्गण
अहर्गणौ
अहर्गणाः
ద్వితీయా
अहर्गणम्
अहर्गणौ
अहर्गणान्
తృతీయా
अहर्गणेन
अहर्गणाभ्याम्
अहर्गणैः
చతుర్థీ
अहर्गणाय
अहर्गणाभ्याम्
अहर्गणेभ्यः
పంచమీ
अहर्गणात् / अहर्गणाद्
अहर्गणाभ्याम्
अहर्गणेभ्यः
షష్ఠీ
अहर्गणस्य
अहर्गणयोः
अहर्गणानाम्
సప్తమీ
अहर्गणे
अहर्गणयोः
अहर्गणेषु