Declension of अहर्गण

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
अहर्गणः
अहर्गणौ
अहर्गणाः
Vocative
अहर्गण
अहर्गणौ
अहर्गणाः
Accusative
अहर्गणम्
अहर्गणौ
अहर्गणान्
Instrumental
अहर्गणेन
अहर्गणाभ्याम्
अहर्गणैः
Dative
अहर्गणाय
अहर्गणाभ्याम्
अहर्गणेभ्यः
Ablative
अहर्गणात् / अहर्गणाद्
अहर्गणाभ्याम्
अहर्गणेभ्यः
Genitive
अहर्गणस्य
अहर्गणयोः
अहर्गणानाम्
Locative
अहर्गणे
अहर्गणयोः
अहर्गणेषु
 
Sing.
Dual
Plu.
Nomin.
अहर्गणः
अहर्गणौ
अहर्गणाः
Vocative
अहर्गण
अहर्गणौ
अहर्गणाः
Accus.
अहर्गणम्
अहर्गणौ
अहर्गणान्
Instrum.
अहर्गणेन
अहर्गणाभ्याम्
अहर्गणैः
Dative
अहर्गणाय
अहर्गणाभ्याम्
अहर्गणेभ्यः
Ablative
अहर्गणात् / अहर्गणाद्
अहर्गणाभ्याम्
अहर्गणेभ्यः
Genitive
अहर्गणस्य
अहर्गणयोः
अहर्गणानाम्
Locative
अहर्गणे
अहर्गणयोः
अहर्गणेषु