अहन् శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अहः
अह्नी / अहनी
अहानि
సంబోధన
अह / अहः
अह्नी / अहनी
अहानि
ద్వితీయా
अहः
अह्नी / अहनी
अहानि
తృతీయా
अह्ना
अहोभ्याम्
अहोभिः
చతుర్థీ
अह्ने
अहोभ्याम्
अहोभ्यः
పంచమీ
अह्नः
अहोभ्याम्
अहोभ्यः
షష్ఠీ
अह्नः
अह्नोः
अह्नाम्
సప్తమీ
अह्नि / अहनि
अह्नोः
अहःसु / अहस्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अहः
अह्नी / अहनी
अहानि
సంబోధన
अह / अहः
अह्नी / अहनी
अहानि
ద్వితీయా
अहः
अह्नी / अहनी
अहानि
తృతీయా
अह्ना
अहोभ्याम्
अहोभिः
చతుర్థీ
अह्ने
अहोभ्याम्
अहोभ्यः
పంచమీ
अह्नः
अहोभ्याम्
अहोभ्यः
షష్ఠీ
अह्नः
अह्नोः
अह्नाम्
సప్తమీ
अह्नि / अहनि
अह्नोः
अहःसु / अहस्सु