असृज् శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
असृक् / असृग्
असृजी
असृञ्जि
సంబోధన
असृक् / असृग्
असृजी
असृञ्जि
ద్వితీయా
असृक् / असृग्
असृजी
असानि / असृञ्जि
తృతీయా
अस्ना / असृजा
असभ्याम् / असृग्भ्याम्
असभिः / असृग्भिः
చతుర్థీ
अस्ने / असृजे
असभ्याम् / असृग्भ्याम्
असभ्यः / असृग्भ्यः
పంచమీ
अस्नः / असृजः
असभ्याम् / असृग्भ्याम्
असभ्यः / असृग्भ्यः
షష్ఠీ
अस्नः / असृजः
अस्नोः / असृजोः
अस्नाम् / असृजाम्
సప్తమీ
अस्नि / असनि / असृजि
अस्नोः / असृजोः
अससु / असृक्षु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
असृक् / असृग्
असृजी
असृञ्जि
సంబోధన
असृक् / असृग्
असृजी
असृञ्जि
ద్వితీయా
असृक् / असृग्
असृजी
असानि / असृञ्जि
తృతీయా
अस्ना / असृजा
असभ्याम् / असृग्भ्याम्
असभिः / असृग्भिः
చతుర్థీ
अस्ने / असृजे
असभ्याम् / असृग्भ्याम्
असभ्यः / असृग्भ्यः
పంచమీ
अस्नः / असृजः
असभ्याम् / असृग्भ्याम्
असभ्यः / असृग्भ्यः
షష్ఠీ
अस्नः / असृजः
अस्नोः / असृजोः
अस्नाम् / असृजाम्
సప్తమీ
अस्नि / असनि / असृजि
अस्नोः / असृजोः
अससु / असृक्षु