Declension of असृज्

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
असृक् / असृग्
असृजी
असृञ्जि
Vocative
असृक् / असृग्
असृजी
असृञ्जि
Accusative
असृक् / असृग्
असृजी
असानि / असृञ्जि
Instrumental
अस्ना / असृजा
असभ्याम् / असृग्भ्याम्
असभिः / असृग्भिः
Dative
अस्ने / असृजे
असभ्याम् / असृग्भ्याम्
असभ्यः / असृग्भ्यः
Ablative
अस्नः / असृजः
असभ्याम् / असृग्भ्याम्
असभ्यः / असृग्भ्यः
Genitive
अस्नः / असृजः
अस्नोः / असृजोः
अस्नाम् / असृजाम्
Locative
अस्नि / असनि / असृजि
अस्नोः / असृजोः
अससु / असृक्षु
 
Sing.
Dual
Plu.
Nomin.
असृक् / असृग्
असृजी
असृञ्जि
Vocative
असृक् / असृग्
असृजी
असृञ्जि
Accus.
असृक् / असृग्
असृजी
असानि / असृञ्जि
Instrum.
अस्ना / असृजा
असभ्याम् / असृग्भ्याम्
असभिः / असृग्भिः
Dative
अस्ने / असृजे
असभ्याम् / असृग्भ्याम्
असभ्यः / असृग्भ्यः
Ablative
अस्नः / असृजः
असभ्याम् / असृग्भ्याम्
असभ्यः / असृग्भ्यः
Genitive
अस्नः / असृजः
अस्नोः / असृजोः
अस्नाम् / असृजाम्
Locative
अस्नि / असनि / असृजि
अस्नोः / असृजोः
अससु / असृक्षु