असितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
असितव्यः
असितव्यौ
असितव्याः
సంబోధన
असितव्य
असितव्यौ
असितव्याः
ద్వితీయా
असितव्यम्
असितव्यौ
असितव्यान्
తృతీయా
असितव्येन
असितव्याभ्याम्
असितव्यैः
చతుర్థీ
असितव्याय
असितव्याभ्याम्
असितव्येभ्यः
పంచమీ
असितव्यात् / असितव्याद्
असितव्याभ्याम्
असितव्येभ्यः
షష్ఠీ
असितव्यस्य
असितव्ययोः
असितव्यानाम्
సప్తమీ
असितव्ये
असितव्ययोः
असितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
असितव्यः
असितव्यौ
असितव्याः
సంబోధన
असितव्य
असितव्यौ
असितव्याः
ద్వితీయా
असितव्यम्
असितव्यौ
असितव्यान्
తృతీయా
असितव्येन
असितव्याभ्याम्
असितव्यैः
చతుర్థీ
असितव्याय
असितव्याभ्याम्
असितव्येभ्यः
పంచమీ
असितव्यात् / असितव्याद्
असितव्याभ्याम्
असितव्येभ्यः
షష్ఠీ
असितव्यस्य
असितव्ययोः
असितव्यानाम्
సప్తమీ
असितव्ये
असितव्ययोः
असितव्येषु


ఇతరులు