Declension of असितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
असितव्यः
असितव्यौ
असितव्याः
Vocative
असितव्य
असितव्यौ
असितव्याः
Accusative
असितव्यम्
असितव्यौ
असितव्यान्
Instrumental
असितव्येन
असितव्याभ्याम्
असितव्यैः
Dative
असितव्याय
असितव्याभ्याम्
असितव्येभ्यः
Ablative
असितव्यात् / असितव्याद्
असितव्याभ्याम्
असितव्येभ्यः
Genitive
असितव्यस्य
असितव्ययोः
असितव्यानाम्
Locative
असितव्ये
असितव्ययोः
असितव्येषु
 
Sing.
Dual
Plu.
Nomin.
असितव्यः
असितव्यौ
असितव्याः
Vocative
असितव्य
असितव्यौ
असितव्याः
Accus.
असितव्यम्
असितव्यौ
असितव्यान्
Instrum.
असितव्येन
असितव्याभ्याम्
असितव्यैः
Dative
असितव्याय
असितव्याभ्याम्
असितव्येभ्यः
Ablative
असितव्यात् / असितव्याद्
असितव्याभ्याम्
असितव्येभ्यः
Genitive
असितव्यस्य
असितव्ययोः
असितव्यानाम्
Locative
असितव्ये
असितव्ययोः
असितव्येषु


Others