अश्वमेध శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अश्वमेधः
अश्वमेधौ
अश्वमेधाः
సంబోధన
अश्वमेध
अश्वमेधौ
अश्वमेधाः
ద్వితీయా
अश्वमेधम्
अश्वमेधौ
अश्वमेधान्
తృతీయా
अश्वमेधेन
अश्वमेधाभ्याम्
अश्वमेधैः
చతుర్థీ
अश्वमेधाय
अश्वमेधाभ्याम्
अश्वमेधेभ्यः
పంచమీ
अश्वमेधात् / अश्वमेधाद्
अश्वमेधाभ्याम्
अश्वमेधेभ्यः
షష్ఠీ
अश्वमेधस्य
अश्वमेधयोः
अश्वमेधानाम्
సప్తమీ
अश्वमेधे
अश्वमेधयोः
अश्वमेधेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अश्वमेधः
अश्वमेधौ
अश्वमेधाः
సంబోధన
अश्वमेध
अश्वमेधौ
अश्वमेधाः
ద్వితీయా
अश्वमेधम्
अश्वमेधौ
अश्वमेधान्
తృతీయా
अश्वमेधेन
अश्वमेधाभ्याम्
अश्वमेधैः
చతుర్థీ
अश्वमेधाय
अश्वमेधाभ्याम्
अश्वमेधेभ्यः
పంచమీ
अश्वमेधात् / अश्वमेधाद्
अश्वमेधाभ्याम्
अश्वमेधेभ्यः
షష్ఠీ
अश्वमेधस्य
अश्वमेधयोः
अश्वमेधानाम्
సప్తమీ
अश्वमेधे
अश्वमेधयोः
अश्वमेधेषु