अश्वमेध শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
अश्वमेधः
अश्वमेधौ
अश्वमेधाः
সম্বোধন
अश्वमेध
अश्वमेधौ
अश्वमेधाः
দ্বিতীয়া
अश्वमेधम्
अश्वमेधौ
अश्वमेधान्
তৃতীয়া
अश्वमेधेन
अश्वमेधाभ्याम्
अश्वमेधैः
চতুর্থী
अश्वमेधाय
अश्वमेधाभ्याम्
अश्वमेधेभ्यः
পঞ্চমী
अश्वमेधात् / अश्वमेधाद्
अश्वमेधाभ्याम्
अश्वमेधेभ्यः
ষষ্ঠী
अश्वमेधस्य
अश्वमेधयोः
अश्वमेधानाम्
সপ্তমী
अश्वमेधे
अश्वमेधयोः
अश्वमेधेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
अश्वमेधः
अश्वमेधौ
अश्वमेधाः
সম্বোধন
अश्वमेध
अश्वमेधौ
अश्वमेधाः
দ্বিতীয়া
अश्वमेधम्
अश्वमेधौ
अश्वमेधान्
তৃতীয়া
अश्वमेधेन
अश्वमेधाभ्याम्
अश्वमेधैः
চতুর্থী
अश्वमेधाय
अश्वमेधाभ्याम्
अश्वमेधेभ्यः
পঞ্চমী
अश्वमेधात् / अश्वमेधाद्
अश्वमेधाभ्याम्
अश्वमेधेभ्यः
ষষ্ঠী
अश्वमेधस्य
अश्वमेधयोः
अश्वमेधानाम्
সপ্তমী
अश्वमेधे
अश्वमेधयोः
अश्वमेधेषु