अश्वपेज శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अश्वपेजः
अश्वपेजौ
अश्वपेजाः
సంబోధన
अश्वपेज
अश्वपेजौ
अश्वपेजाः
ద్వితీయా
अश्वपेजम्
अश्वपेजौ
अश्वपेजान्
తృతీయా
अश्वपेजेन
अश्वपेजाभ्याम्
अश्वपेजैः
చతుర్థీ
अश्वपेजाय
अश्वपेजाभ्याम्
अश्वपेजेभ्यः
పంచమీ
अश्वपेजात् / अश्वपेजाद्
अश्वपेजाभ्याम्
अश्वपेजेभ्यः
షష్ఠీ
अश्वपेजस्य
अश्वपेजयोः
अश्वपेजानाम्
సప్తమీ
अश्वपेजे
अश्वपेजयोः
अश्वपेजेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अश्वपेजः
अश्वपेजौ
अश्वपेजाः
సంబోధన
अश्वपेज
अश्वपेजौ
अश्वपेजाः
ద్వితీయా
अश्वपेजम्
अश्वपेजौ
अश्वपेजान्
తృతీయా
अश्वपेजेन
अश्वपेजाभ्याम्
अश्वपेजैः
చతుర్థీ
अश्वपेजाय
अश्वपेजाभ्याम्
अश्वपेजेभ्यः
పంచమీ
अश्वपेजात् / अश्वपेजाद्
अश्वपेजाभ्याम्
अश्वपेजेभ्यः
షష్ఠీ
अश्वपेजस्य
अश्वपेजयोः
अश्वपेजानाम्
సప్తమీ
अश्वपेजे
अश्वपेजयोः
अश्वपेजेषु