अश्वपेज শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
अश्वपेजः
अश्वपेजौ
अश्वपेजाः
সম্বোধন
अश्वपेज
अश्वपेजौ
अश्वपेजाः
দ্বিতীয়া
अश्वपेजम्
अश्वपेजौ
अश्वपेजान्
তৃতীয়া
अश्वपेजेन
अश्वपेजाभ्याम्
अश्वपेजैः
চতুর্থী
अश्वपेजाय
अश्वपेजाभ्याम्
अश्वपेजेभ्यः
পঞ্চমী
अश्वपेजात् / अश्वपेजाद्
अश्वपेजाभ्याम्
अश्वपेजेभ्यः
ষষ্ঠী
अश्वपेजस्य
अश्वपेजयोः
अश्वपेजानाम्
সপ্তমী
अश्वपेजे
अश्वपेजयोः
अश्वपेजेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
अश्वपेजः
अश्वपेजौ
अश्वपेजाः
সম্বোধন
अश्वपेज
अश्वपेजौ
अश्वपेजाः
দ্বিতীয়া
अश्वपेजम्
अश्वपेजौ
अश्वपेजान्
তৃতীয়া
अश्वपेजेन
अश्वपेजाभ्याम्
अश्वपेजैः
চতুর্থী
अश्वपेजाय
अश्वपेजाभ्याम्
अश्वपेजेभ्यः
পঞ্চমী
अश्वपेजात् / अश्वपेजाद्
अश्वपेजाभ्याम्
अश्वपेजेभ्यः
ষষ্ঠী
अश्वपेजस्य
अश्वपेजयोः
अश्वपेजानाम्
সপ্তমী
अश्वपेजे
अश्वपेजयोः
अश्वपेजेषु