Declension of अश्वपेज

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
अश्वपेजः
अश्वपेजौ
अश्वपेजाः
Vocative
अश्वपेज
अश्वपेजौ
अश्वपेजाः
Accusative
अश्वपेजम्
अश्वपेजौ
अश्वपेजान्
Instrumental
अश्वपेजेन
अश्वपेजाभ्याम्
अश्वपेजैः
Dative
अश्वपेजाय
अश्वपेजाभ्याम्
अश्वपेजेभ्यः
Ablative
अश्वपेजात् / अश्वपेजाद्
अश्वपेजाभ्याम्
अश्वपेजेभ्यः
Genitive
अश्वपेजस्य
अश्वपेजयोः
अश्वपेजानाम्
Locative
अश्वपेजे
अश्वपेजयोः
अश्वपेजेषु
 
Sing.
Dual
Plu.
Nomin.
अश्वपेजः
अश्वपेजौ
अश्वपेजाः
Vocative
अश्वपेज
अश्वपेजौ
अश्वपेजाः
Accus.
अश्वपेजम्
अश्वपेजौ
अश्वपेजान्
Instrum.
अश्वपेजेन
अश्वपेजाभ्याम्
अश्वपेजैः
Dative
अश्वपेजाय
अश्वपेजाभ्याम्
अश्वपेजेभ्यः
Ablative
अश्वपेजात् / अश्वपेजाद्
अश्वपेजाभ्याम्
अश्वपेजेभ्यः
Genitive
अश्वपेजस्य
अश्वपेजयोः
अश्वपेजानाम्
Locative
अश्वपेजे
अश्वपेजयोः
अश्वपेजेषु