अश्व శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अश्वः
अश्वौ
अश्वाः
సంబోధన
अश्व
अश्वौ
अश्वाः
ద్వితీయా
अश्वम्
अश्वौ
अश्वान्
తృతీయా
अश्वेन
अश्वाभ्याम्
अश्वैः
చతుర్థీ
अश्वाय
अश्वाभ्याम्
अश्वेभ्यः
పంచమీ
अश्वात् / अश्वाद्
अश्वाभ्याम्
अश्वेभ्यः
షష్ఠీ
अश्वस्य
अश्वयोः
अश्वानाम्
సప్తమీ
अश्वे
अश्वयोः
अश्वेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अश्वः
अश्वौ
अश्वाः
సంబోధన
अश्व
अश्वौ
अश्वाः
ద్వితీయా
अश्वम्
अश्वौ
अश्वान्
తృతీయా
अश्वेन
अश्वाभ्याम्
अश्वैः
చతుర్థీ
अश्वाय
अश्वाभ्याम्
अश्वेभ्यः
పంచమీ
अश्वात् / अश्वाद्
अश्वाभ्याम्
अश्वेभ्यः
షష్ఠీ
अश्वस्य
अश्वयोः
अश्वानाम्
సప్తమీ
अश्वे
अश्वयोः
अश्वेषु


ఇతరులు