अविक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अविकः
अविकौ
अविकाः
సంబోధన
अविक
अविकौ
अविकाः
ద్వితీయా
अविकम्
अविकौ
अविकान्
తృతీయా
अविकेन
अविकाभ्याम्
अविकैः
చతుర్థీ
अविकाय
अविकाभ्याम्
अविकेभ्यः
పంచమీ
अविकात् / अविकाद्
अविकाभ्याम्
अविकेभ्यः
షష్ఠీ
अविकस्य
अविकयोः
अविकानाम्
సప్తమీ
अविके
अविकयोः
अविकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अविकः
अविकौ
अविकाः
సంబోధన
अविक
अविकौ
अविकाः
ద్వితీయా
अविकम्
अविकौ
अविकान्
తృతీయా
अविकेन
अविकाभ्याम्
अविकैः
చతుర్థీ
अविकाय
अविकाभ्याम्
अविकेभ्यः
పంచమీ
अविकात् / अविकाद्
अविकाभ्याम्
अविकेभ्यः
షష్ఠీ
अविकस्य
अविकयोः
अविकानाम्
సప్తమీ
अविके
अविकयोः
अविकेषु


ఇతరులు