Declension of अविक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
अविकः
अविकौ
अविकाः
Vocative
अविक
अविकौ
अविकाः
Accusative
अविकम्
अविकौ
अविकान्
Instrumental
अविकेन
अविकाभ्याम्
अविकैः
Dative
अविकाय
अविकाभ्याम्
अविकेभ्यः
Ablative
अविकात् / अविकाद्
अविकाभ्याम्
अविकेभ्यः
Genitive
अविकस्य
अविकयोः
अविकानाम्
Locative
अविके
अविकयोः
अविकेषु
 
Sing.
Dual
Plu.
Nomin.
अविकः
अविकौ
अविकाः
Vocative
अविक
अविकौ
अविकाः
Accus.
अविकम्
अविकौ
अविकान्
Instrum.
अविकेन
अविकाभ्याम्
अविकैः
Dative
अविकाय
अविकाभ्याम्
अविकेभ्यः
Ablative
अविकात् / अविकाद्
अविकाभ्याम्
अविकेभ्यः
Genitive
अविकस्य
अविकयोः
अविकानाम्
Locative
अविके
अविकयोः
अविकेषु


Others