अवस्यन्दनीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अवस्यन्दनीयः
अवस्यन्दनीयौ
अवस्यन्दनीयाः
సంబోధన
अवस्यन्दनीय
अवस्यन्दनीयौ
अवस्यन्दनीयाः
ద్వితీయా
अवस्यन्दनीयम्
अवस्यन्दनीयौ
अवस्यन्दनीयान्
తృతీయా
अवस्यन्दनीयेन
अवस्यन्दनीयाभ्याम्
अवस्यन्दनीयैः
చతుర్థీ
अवस्यन्दनीयाय
अवस्यन्दनीयाभ्याम्
अवस्यन्दनीयेभ्यः
పంచమీ
अवस्यन्दनीयात् / अवस्यन्दनीयाद्
अवस्यन्दनीयाभ्याम्
अवस्यन्दनीयेभ्यः
షష్ఠీ
अवस्यन्दनीयस्य
अवस्यन्दनीययोः
अवस्यन्दनीयानाम्
సప్తమీ
अवस्यन्दनीये
अवस्यन्दनीययोः
अवस्यन्दनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अवस्यन्दनीयः
अवस्यन्दनीयौ
अवस्यन्दनीयाः
సంబోధన
अवस्यन्दनीय
अवस्यन्दनीयौ
अवस्यन्दनीयाः
ద్వితీయా
अवस्यन्दनीयम्
अवस्यन्दनीयौ
अवस्यन्दनीयान्
తృతీయా
अवस्यन्दनीयेन
अवस्यन्दनीयाभ्याम्
अवस्यन्दनीयैः
చతుర్థీ
अवस्यन्दनीयाय
अवस्यन्दनीयाभ्याम्
अवस्यन्दनीयेभ्यः
పంచమీ
अवस्यन्दनीयात् / अवस्यन्दनीयाद्
अवस्यन्दनीयाभ्याम्
अवस्यन्दनीयेभ्यः
షష్ఠీ
अवस्यन्दनीयस्य
अवस्यन्दनीययोः
अवस्यन्दनीयानाम्
సప్తమీ
अवस्यन्दनीये
अवस्यन्दनीययोः
अवस्यन्दनीयेषु


ఇతరులు