Declension of अवस्यन्दनीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
अवस्यन्दनीयः
अवस्यन्दनीयौ
अवस्यन्दनीयाः
Vocative
अवस्यन्दनीय
अवस्यन्दनीयौ
अवस्यन्दनीयाः
Accusative
अवस्यन्दनीयम्
अवस्यन्दनीयौ
अवस्यन्दनीयान्
Instrumental
अवस्यन्दनीयेन
अवस्यन्दनीयाभ्याम्
अवस्यन्दनीयैः
Dative
अवस्यन्दनीयाय
अवस्यन्दनीयाभ्याम्
अवस्यन्दनीयेभ्यः
Ablative
अवस्यन्दनीयात् / अवस्यन्दनीयाद्
अवस्यन्दनीयाभ्याम्
अवस्यन्दनीयेभ्यः
Genitive
अवस्यन्दनीयस्य
अवस्यन्दनीययोः
अवस्यन्दनीयानाम्
Locative
अवस्यन्दनीये
अवस्यन्दनीययोः
अवस्यन्दनीयेषु
 
Sing.
Dual
Plu.
Nomin.
अवस्यन्दनीयः
अवस्यन्दनीयौ
अवस्यन्दनीयाः
Vocative
अवस्यन्दनीय
अवस्यन्दनीयौ
अवस्यन्दनीयाः
Accus.
अवस्यन्दनीयम्
अवस्यन्दनीयौ
अवस्यन्दनीयान्
Instrum.
अवस्यन्दनीयेन
अवस्यन्दनीयाभ्याम्
अवस्यन्दनीयैः
Dative
अवस्यन्दनीयाय
अवस्यन्दनीयाभ्याम्
अवस्यन्दनीयेभ्यः
Ablative
अवस्यन्दनीयात् / अवस्यन्दनीयाद्
अवस्यन्दनीयाभ्याम्
अवस्यन्दनीयेभ्यः
Genitive
अवस्यन्दनीयस्य
अवस्यन्दनीययोः
अवस्यन्दनीयानाम्
Locative
अवस्यन्दनीये
अवस्यन्दनीययोः
अवस्यन्दनीयेषु


Others