Declension of अवतार

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
अवतारः
अवतारौ
अवताराः
Vocative
अवतार
अवतारौ
अवताराः
Accusative
अवतारम्
अवतारौ
अवतारान्
Instrumental
अवतारेण
अवताराभ्याम्
अवतारैः
Dative
अवताराय
अवताराभ्याम्
अवतारेभ्यः
Ablative
अवतारात् / अवताराद्
अवताराभ्याम्
अवतारेभ्यः
Genitive
अवतारस्य
अवतारयोः
अवताराणाम्
Locative
अवतारे
अवतारयोः
अवतारेषु
 
Sing.
Dual
Plu.
Nomin.
अवतारः
अवतारौ
अवताराः
Vocative
अवतार
अवतारौ
अवताराः
Accus.
अवतारम्
अवतारौ
अवतारान्
Instrum.
अवतारेण
अवताराभ्याम्
अवतारैः
Dative
अवताराय
अवताराभ्याम्
अवतारेभ्यः
Ablative
अवतारात् / अवताराद्
अवताराभ्याम्
अवतारेभ्यः
Genitive
अवतारस्य
अवतारयोः
अवताराणाम्
Locative
अवतारे
अवतारयोः
अवतारेषु