अवट శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अवटः
अवटौ
अवटाः
సంబోధన
अवट
अवटौ
अवटाः
ద్వితీయా
अवटम्
अवटौ
अवटान्
తృతీయా
अवटेन
अवटाभ्याम्
अवटैः
చతుర్థీ
अवटाय
अवटाभ्याम्
अवटेभ्यः
పంచమీ
अवटात् / अवटाद्
अवटाभ्याम्
अवटेभ्यः
షష్ఠీ
अवटस्य
अवटयोः
अवटानाम्
సప్తమీ
अवटे
अवटयोः
अवटेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अवटः
अवटौ
अवटाः
సంబోధన
अवट
अवटौ
अवटाः
ద్వితీయా
अवटम्
अवटौ
अवटान्
తృతీయా
अवटेन
अवटाभ्याम्
अवटैः
చతుర్థీ
अवटाय
अवटाभ्याम्
अवटेभ्यः
పంచమీ
अवटात् / अवटाद्
अवटाभ्याम्
अवटेभ्यः
షష్ఠీ
अवटस्य
अवटयोः
अवटानाम्
సప్తమీ
अवटे
अवटयोः
अवटेषु