Declension of अवट

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
अवटः
अवटौ
अवटाः
Vocative
अवट
अवटौ
अवटाः
Accusative
अवटम्
अवटौ
अवटान्
Instrumental
अवटेन
अवटाभ्याम्
अवटैः
Dative
अवटाय
अवटाभ्याम्
अवटेभ्यः
Ablative
अवटात् / अवटाद्
अवटाभ्याम्
अवटेभ्यः
Genitive
अवटस्य
अवटयोः
अवटानाम्
Locative
अवटे
अवटयोः
अवटेषु
 
Sing.
Dual
Plu.
Nomin.
अवटः
अवटौ
अवटाः
Vocative
अवट
अवटौ
अवटाः
Accus.
अवटम्
अवटौ
अवटान्
Instrum.
अवटेन
अवटाभ्याम्
अवटैः
Dative
अवटाय
अवटाभ्याम्
अवटेभ्यः
Ablative
अवटात् / अवटाद्
अवटाभ्याम्
अवटेभ्यः
Genitive
अवटस्य
अवटयोः
अवटानाम्
Locative
अवटे
अवटयोः
अवटेषु