अवगमन శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अवगमनम्
अवगमने
अवगमनानि
సంబోధన
अवगमन
अवगमने
अवगमनानि
ద్వితీయా
अवगमनम्
अवगमने
अवगमनानि
తృతీయా
अवगमनेन
अवगमनाभ्याम्
अवगमनैः
చతుర్థీ
अवगमनाय
अवगमनाभ्याम्
अवगमनेभ्यः
పంచమీ
अवगमनात् / अवगमनाद्
अवगमनाभ्याम्
अवगमनेभ्यः
షష్ఠీ
अवगमनस्य
अवगमनयोः
अवगमनानाम्
సప్తమీ
अवगमने
अवगमनयोः
अवगमनेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अवगमनम्
अवगमने
अवगमनानि
సంబోధన
अवगमन
अवगमने
अवगमनानि
ద్వితీయా
अवगमनम्
अवगमने
अवगमनानि
తృతీయా
अवगमनेन
अवगमनाभ्याम्
अवगमनैः
చతుర్థీ
अवगमनाय
अवगमनाभ्याम्
अवगमनेभ्यः
పంచమీ
अवगमनात् / अवगमनाद्
अवगमनाभ्याम्
अवगमनेभ्यः
షష్ఠీ
अवगमनस्य
अवगमनयोः
अवगमनानाम्
సప్తమీ
अवगमने
अवगमनयोः
अवगमनेषु