अवगमन শব্দ রূপ

(ক্লিবলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
अवगमनम्
अवगमने
अवगमनानि
সম্বোধন
अवगमन
अवगमने
अवगमनानि
দ্বিতীয়া
अवगमनम्
अवगमने
अवगमनानि
তৃতীয়া
अवगमनेन
अवगमनाभ्याम्
अवगमनैः
চতুর্থী
अवगमनाय
अवगमनाभ्याम्
अवगमनेभ्यः
পঞ্চমী
अवगमनात् / अवगमनाद्
अवगमनाभ्याम्
अवगमनेभ्यः
ষষ্ঠী
अवगमनस्य
अवगमनयोः
अवगमनानाम्
সপ্তমী
अवगमने
अवगमनयोः
अवगमनेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
अवगमनम्
अवगमने
अवगमनानि
সম্বোধন
अवगमन
अवगमने
अवगमनानि
দ্বিতীয়া
अवगमनम्
अवगमने
अवगमनानि
তৃতীয়া
अवगमनेन
अवगमनाभ्याम्
अवगमनैः
চতুর্থী
अवगमनाय
अवगमनाभ्याम्
अवगमनेभ्यः
পঞ্চমী
अवगमनात् / अवगमनाद्
अवगमनाभ्याम्
अवगमनेभ्यः
ষষ্ঠী
अवगमनस्य
अवगमनयोः
अवगमनानाम्
সপ্তমী
अवगमने
अवगमनयोः
अवगमनेषु