Declension of अवगमन

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
अवगमनम्
अवगमने
अवगमनानि
Vocative
अवगमन
अवगमने
अवगमनानि
Accusative
अवगमनम्
अवगमने
अवगमनानि
Instrumental
अवगमनेन
अवगमनाभ्याम्
अवगमनैः
Dative
अवगमनाय
अवगमनाभ्याम्
अवगमनेभ्यः
Ablative
अवगमनात् / अवगमनाद्
अवगमनाभ्याम्
अवगमनेभ्यः
Genitive
अवगमनस्य
अवगमनयोः
अवगमनानाम्
Locative
अवगमने
अवगमनयोः
अवगमनेषु
 
Sing.
Dual
Plu.
Nomin.
अवगमनम्
अवगमने
अवगमनानि
Vocative
अवगमन
अवगमने
अवगमनानि
Accus.
अवगमनम्
अवगमने
अवगमनानि
Instrum.
अवगमनेन
अवगमनाभ्याम्
अवगमनैः
Dative
अवगमनाय
अवगमनाभ्याम्
अवगमनेभ्यः
Ablative
अवगमनात् / अवगमनाद्
अवगमनाभ्याम्
अवगमनेभ्यः
Genitive
अवगमनस्य
अवगमनयोः
अवगमनानाम्
Locative
अवगमने
अवगमनयोः
अवगमनेषु