अर्व्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अर्व्यः
अर्व्यौ
अर्व्याः
సంబోధన
अर्व्य
अर्व्यौ
अर्व्याः
ద్వితీయా
अर्व्यम्
अर्व्यौ
अर्व्यान्
తృతీయా
अर्व्येण
अर्व्याभ्याम्
अर्व्यैः
చతుర్థీ
अर्व्याय
अर्व्याभ्याम्
अर्व्येभ्यः
పంచమీ
अर्व्यात् / अर्व्याद्
अर्व्याभ्याम्
अर्व्येभ्यः
షష్ఠీ
अर्व्यस्य
अर्व्ययोः
अर्व्याणाम्
సప్తమీ
अर्व्ये
अर्व्ययोः
अर्व्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अर्व्यः
अर्व्यौ
अर्व्याः
సంబోధన
अर्व्य
अर्व्यौ
अर्व्याः
ద్వితీయా
अर्व्यम्
अर्व्यौ
अर्व्यान्
తృతీయా
अर्व्येण
अर्व्याभ्याम्
अर्व्यैः
చతుర్థీ
अर्व्याय
अर्व्याभ्याम्
अर्व्येभ्यः
పంచమీ
अर्व्यात् / अर्व्याद्
अर्व्याभ्याम्
अर्व्येभ्यः
షష్ఠీ
अर्व्यस्य
अर्व्ययोः
अर्व्याणाम्
సప్తమీ
अर्व्ये
अर्व्ययोः
अर्व्येषु


ఇతరులు