अर्वणीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अर्वणीयः
अर्वणीयौ
अर्वणीयाः
సంబోధన
अर्वणीय
अर्वणीयौ
अर्वणीयाः
ద్వితీయా
अर्वणीयम्
अर्वणीयौ
अर्वणीयान्
తృతీయా
अर्वणीयेन
अर्वणीयाभ्याम्
अर्वणीयैः
చతుర్థీ
अर्वणीयाय
अर्वणीयाभ्याम्
अर्वणीयेभ्यः
పంచమీ
अर्वणीयात् / अर्वणीयाद्
अर्वणीयाभ्याम्
अर्वणीयेभ्यः
షష్ఠీ
अर्वणीयस्य
अर्वणीययोः
अर्वणीयानाम्
సప్తమీ
अर्वणीये
अर्वणीययोः
अर्वणीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अर्वणीयः
अर्वणीयौ
अर्वणीयाः
సంబోధన
अर्वणीय
अर्वणीयौ
अर्वणीयाः
ద్వితీయా
अर्वणीयम्
अर्वणीयौ
अर्वणीयान्
తృతీయా
अर्वणीयेन
अर्वणीयाभ्याम्
अर्वणीयैः
చతుర్థీ
अर्वणीयाय
अर्वणीयाभ्याम्
अर्वणीयेभ्यः
పంచమీ
अर्वणीयात् / अर्वणीयाद्
अर्वणीयाभ्याम्
अर्वणीयेभ्यः
షష్ఠీ
अर्वणीयस्य
अर्वणीययोः
अर्वणीयानाम्
సప్తమీ
अर्वणीये
अर्वणीययोः
अर्वणीयेषु


ఇతరులు