Declension of अर्फक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
अर्फकः
अर्फकौ
अर्फकाः
Vocative
अर्फक
अर्फकौ
अर्फकाः
Accusative
अर्फकम्
अर्फकौ
अर्फकान्
Instrumental
अर्फकेण
अर्फकाभ्याम्
अर्फकैः
Dative
अर्फकाय
अर्फकाभ्याम्
अर्फकेभ्यः
Ablative
अर्फकात् / अर्फकाद्
अर्फकाभ्याम्
अर्फकेभ्यः
Genitive
अर्फकस्य
अर्फकयोः
अर्फकाणाम्
Locative
अर्फके
अर्फकयोः
अर्फकेषु
 
Sing.
Dual
Plu.
Nomin.
अर्फकः
अर्फकौ
अर्फकाः
Vocative
अर्फक
अर्फकौ
अर्फकाः
Accus.
अर्फकम्
अर्फकौ
अर्फकान्
Instrum.
अर्फकेण
अर्फकाभ्याम्
अर्फकैः
Dative
अर्फकाय
अर्फकाभ्याम्
अर्फकेभ्यः
Ablative
अर्फकात् / अर्फकाद्
अर्फकाभ्याम्
अर्फकेभ्यः
Genitive
अर्फकस्य
अर्फकयोः
अर्फकाणाम्
Locative
अर्फके
अर्फकयोः
अर्फकेषु


Others