अर्दितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अर्दितव्यः
अर्दितव्यौ
अर्दितव्याः
సంబోధన
अर्दितव्य
अर्दितव्यौ
अर्दितव्याः
ద్వితీయా
अर्दितव्यम्
अर्दितव्यौ
अर्दितव्यान्
తృతీయా
अर्दितव्येन
अर्दितव्याभ्याम्
अर्दितव्यैः
చతుర్థీ
अर्दितव्याय
अर्दितव्याभ्याम्
अर्दितव्येभ्यः
పంచమీ
अर्दितव्यात् / अर्दितव्याद्
अर्दितव्याभ्याम्
अर्दितव्येभ्यः
షష్ఠీ
अर्दितव्यस्य
अर्दितव्ययोः
अर्दितव्यानाम्
సప్తమీ
अर्दितव्ये
अर्दितव्ययोः
अर्दितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अर्दितव्यः
अर्दितव्यौ
अर्दितव्याः
సంబోధన
अर्दितव्य
अर्दितव्यौ
अर्दितव्याः
ద్వితీయా
अर्दितव्यम्
अर्दितव्यौ
अर्दितव्यान्
తృతీయా
अर्दितव्येन
अर्दितव्याभ्याम्
अर्दितव्यैः
చతుర్థీ
अर्दितव्याय
अर्दितव्याभ्याम्
अर्दितव्येभ्यः
పంచమీ
अर्दितव्यात् / अर्दितव्याद्
अर्दितव्याभ्याम्
अर्दितव्येभ्यः
షష్ఠీ
अर्दितव्यस्य
अर्दितव्ययोः
अर्दितव्यानाम्
సప్తమీ
अर्दितव्ये
अर्दितव्ययोः
अर्दितव्येषु


ఇతరులు