अर्दितव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
अर्दितव्यः
अर्दितव्यौ
अर्दितव्याः
সম্বোধন
अर्दितव्य
अर्दितव्यौ
अर्दितव्याः
দ্বিতীয়া
अर्दितव्यम्
अर्दितव्यौ
अर्दितव्यान्
তৃতীয়া
अर्दितव्येन
अर्दितव्याभ्याम्
अर्दितव्यैः
চতুর্থী
अर्दितव्याय
अर्दितव्याभ्याम्
अर्दितव्येभ्यः
পঞ্চমী
अर्दितव्यात् / अर्दितव्याद्
अर्दितव्याभ्याम्
अर्दितव्येभ्यः
ষষ্ঠী
अर्दितव्यस्य
अर्दितव्ययोः
अर्दितव्यानाम्
সপ্তমী
अर्दितव्ये
अर्दितव्ययोः
अर्दितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
अर्दितव्यः
अर्दितव्यौ
अर्दितव्याः
সম্বোধন
अर्दितव्य
अर्दितव्यौ
अर्दितव्याः
দ্বিতীয়া
अर्दितव्यम्
अर्दितव्यौ
अर्दितव्यान्
তৃতীয়া
अर्दितव्येन
अर्दितव्याभ्याम्
अर्दितव्यैः
চতুর্থী
अर्दितव्याय
अर्दितव्याभ्याम्
अर्दितव्येभ्यः
পঞ্চমী
अर्दितव्यात् / अर्दितव्याद्
अर्दितव्याभ्याम्
अर्दितव्येभ्यः
ষষ্ঠী
अर्दितव्यस्य
अर्दितव्ययोः
अर्दितव्यानाम्
সপ্তমী
अर्दितव्ये
अर्दितव्ययोः
अर्दितव्येषु


অন্যান্য