अर्द శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अर्दः
अर्दौ
अर्दाः
సంబోధన
अर्द
अर्दौ
अर्दाः
ద్వితీయా
अर्दम्
अर्दौ
अर्दान्
తృతీయా
अर्देन
अर्दाभ्याम्
अर्दैः
చతుర్థీ
अर्दाय
अर्दाभ्याम्
अर्देभ्यः
పంచమీ
अर्दात् / अर्दाद्
अर्दाभ्याम्
अर्देभ्यः
షష్ఠీ
अर्दस्य
अर्दयोः
अर्दानाम्
సప్తమీ
अर्दे
अर्दयोः
अर्देषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अर्दः
अर्दौ
अर्दाः
సంబోధన
अर्द
अर्दौ
अर्दाः
ద్వితీయా
अर्दम्
अर्दौ
अर्दान्
తృతీయా
अर्देन
अर्दाभ्याम्
अर्दैः
చతుర్థీ
अर्दाय
अर्दाभ्याम्
अर्देभ्यः
పంచమీ
अर्दात् / अर्दाद्
अर्दाभ्याम्
अर्देभ्यः
షష్ఠీ
अर्दस्य
अर्दयोः
अर्दानाम्
సప్తమీ
अर्दे
अर्दयोः
अर्देषु


ఇతరులు