अर्ण्वान శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अर्ण्वानः
अर्ण्वानौ
अर्ण्वानाः
సంబోధన
अर्ण्वान
अर्ण्वानौ
अर्ण्वानाः
ద్వితీయా
अर्ण्वानम्
अर्ण्वानौ
अर्ण्वानान्
తృతీయా
अर्ण्वानेन
अर्ण्वानाभ्याम्
अर्ण्वानैः
చతుర్థీ
अर्ण्वानाय
अर्ण्वानाभ्याम्
अर्ण्वानेभ्यः
పంచమీ
अर्ण्वानात् / अर्ण्वानाद्
अर्ण्वानाभ्याम्
अर्ण्वानेभ्यः
షష్ఠీ
अर्ण्वानस्य
अर्ण्वानयोः
अर्ण्वानानाम्
సప్తమీ
अर्ण्वाने
अर्ण्वानयोः
अर्ण्वानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अर्ण्वानः
अर्ण्वानौ
अर्ण्वानाः
సంబోధన
अर्ण्वान
अर्ण्वानौ
अर्ण्वानाः
ద్వితీయా
अर्ण्वानम्
अर्ण्वानौ
अर्ण्वानान्
తృతీయా
अर्ण्वानेन
अर्ण्वानाभ्याम्
अर्ण्वानैः
చతుర్థీ
अर्ण्वानाय
अर्ण्वानाभ्याम्
अर्ण्वानेभ्यः
పంచమీ
अर्ण्वानात् / अर्ण्वानाद्
अर्ण्वानाभ्याम्
अर्ण्वानेभ्यः
షష్ఠీ
अर्ण्वानस्य
अर्ण्वानयोः
अर्ण्वानानाम्
సప్తమీ
अर्ण्वाने
अर्ण्वानयोः
अर्ण्वानेषु


ఇతరులు